- घट् _ghaṭ
- घट् I. 1 Ā. (घटते, जघटे, अघटिष्ट, घटितुम्, घटित)1 To be busy with, strive after, exert oneself for, be intently occupied with anything (with inf. loc., or dat.); घटस्व ज्ञातिभिः सह Bhāg.8.71.6; दयितां त्रातुमलं घटस्व Bk.1.4; अङ्गदेन समं योद्धुमघटिष्ट 15.77,12.26,16.23;2.24;22.31.-2 To happen, take place, be possible; प्राणैस्तपोभि- रथवा$भिमतं मदीयैः कृत्यं घटेत सुहृदो यदि तत्कृतं स्यात् Māl.1.9 if it can be effected; कस्यापरस्योडुमयैः प्रसूनैर्वादित्रसृष्टि- र्घटते भटस्य N.22.22; उभयथापि घटते Ve.3; प्रसीदेति ब्रूयामिदमसति कोपे न घटते Ratn.2.19 is not proper &c.-3 To be united with; दुर्दर्शनेन घटतामियमप्यनेन Māl.2.8.-4 To come to, reach. -Caus. (घटयति)1 To unite, join, bring together; इत्थं नारीर्घटयितुमलं कामिभिः Śi.9.87; अनेन भैमीं घटयिष्यतस्तथा N.1.46; क्रुधा संधिं भीमो विघटयति यूयं घटयत Ve.1.1; Bk.11.11.-2 To bring or place near to, bring in contact with, put on; घटयति घनं कण्ठाश्लेषे रसान्न पयोधरौ Ratn.3.9; घटय जघने काञ्चीम् Gīt.12.-3 To accomplish, bring about, effect; तटस्थः स्वानर्थान् घटयति च मौनं च भजते Māl.1.14; (अभिमतं) आनीय झटिति घटयति Ratn.1.7; Bh.2.12.-4 To form, fashion, shape, work out, make; एवमभिधाय वैनतेयं ... अघटयत् Pt.1; कान्ते कथं घटितवानुपलेन चेतः Ś Til.3; घटय भुजबन्धनम् Gīt.1.-5 To prompt, impel; स्नेहौघो घटयति मां तथापि वक्तुम् Bk. 1.73.-6 To rub, touch.-7 To exert oneself for.-8 To move, agitate. -II. 1 U. (घाटयति, घाटित)1 To hurt, injure, kill.-2 To unite, join, bring or collect together.-3 To shine.
Sanskrit-English dictionary. 2013.